Original

पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन् ।धनंजयो महाबाहुर्नातितीव्रेण कर्मणा ॥ १३ ॥

Segmented

पूर्वम् कुणिन्द-विषये वशे चक्रे महीपतीन् धनंजयो महा-बाहुः न अति तीव्रेण कर्मणा

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
कुणिन्द कुणिन्द pos=n,comp=y
विषये विषय pos=n,g=m,c=7,n=s
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महीपतीन् महीपति pos=n,g=m,c=2,n=p
धनंजयो धनंजय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
pos=i
अति अति pos=i
तीव्रेण तीव्र pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s