Original

वैशंपायन उवाच ।धनंजयस्य वक्ष्यामि विजयं पूर्वमेव ते ।यौगपद्येन पार्थैर्हि विजितेयं वसुंधरा ॥ १२ ॥

Segmented

वैशंपायन उवाच धनंजयस्य वक्ष्यामि विजयम् पूर्वम् एव ते यौगपद्येन पार्थैः हि विजिता इयम् वसुंधरा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
विजयम् विजय pos=n,g=m,c=2,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
यौगपद्येन यौगपद्य pos=n,g=n,c=3,n=s
पार्थैः पार्थ pos=n,g=m,c=3,n=p
हि हि pos=i
विजिता विजि pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s