Original

जनमेजय उवाच ।दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय ।न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ ११ ॥

Segmented

जनमेजय उवाच दिशाम् अभिजयम् ब्रह्मन् विस्तरेण अनुकीर्तय न हि तृप्यामि पूर्वेषाम् शृण्वन् चरितम् महत्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दिशाम् दिश् pos=n,g=f,c=6,n=p
अभिजयम् अभिजय pos=n,g=m,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
अनुकीर्तय अनुकीर्तय् pos=v,p=2,n=s,l=lot
pos=i
हि हि pos=i
तृप्यामि तृप् pos=v,p=1,n=s,l=lat
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
चरितम् चरित pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s