Original

प्रतीचीं नकुलो राजन्दिशं व्यजयदस्त्रवित् ।खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः ॥ १० ॥

Segmented

प्रतीचीम् नकुलो राजन् दिशम् व्यजयद् अस्त्र-विद् खाण्डवप्रस्थम् अध्यास्ते धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
प्रतीचीम् प्रत्यञ्च् pos=a,g=f,c=2,n=s
नकुलो नकुल pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
व्यजयद् विजि pos=v,p=3,n=s,l=lan
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
खाण्डवप्रस्थम् खाण्डवप्रस्थ pos=n,g=m,c=2,n=s
अध्यास्ते अध्यास् pos=v,p=3,n=s,l=lat
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s