Original

वैशंपायन उवाच ।पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी ।रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ॥ १ ॥

Segmented

वैशंपायन उवाच पार्थः प्राप्य धनुः-श्रेष्ठम् अक्षय्यौ च महा-इषुधि रथम् ध्वजम् सभाम् च एव युधिष्ठिरम् अभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
धनुः धनुस् pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
अक्षय्यौ अक्षय्य pos=a,g=m,c=2,n=d
pos=i
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=2,n=d
रथम् रथ pos=n,g=m,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan