Original

किं नु स्विद्धिमवान्भिन्नः किं नु स्विद्दीर्यते मही ।इति स्म मागधा जज्ञुर्भीमसेनस्य निस्वनात् ॥ ९ ॥

Segmented

किम् नु स्विद् हिमवान् भिन्नः किम् नु स्विद् दीर्यते मही इति स्म मागधा जज्ञुः भीमसेनस्य निस्वनात्

Analysis

Word Lemma Parse
किम् किम् pos=i
नु नु pos=i
स्विद् स्विद् pos=i
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
भिन्नः भिद् pos=va,g=m,c=1,n=s,f=part
किम् किम् pos=i
नु नु pos=i
स्विद् स्विद् pos=i
दीर्यते दृ pos=v,p=3,n=s,l=lat
मही मही pos=n,g=f,c=1,n=s
इति इति pos=i
स्म स्म pos=i
मागधा मागध pos=n,g=m,c=1,n=p
जज्ञुः जन् pos=v,p=3,n=p,l=lit
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
निस्वनात् निस्वन pos=n,g=m,c=5,n=s