Original

तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः ।अभवत्तुमुलो नादः सर्वप्राणिभयंकरः ॥ ७ ॥

Segmented

तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः अभवत् तुमुलो नादः सर्व-प्राणि-भयंकरः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
निष्पिष्यमाणस्य निष्पिष् pos=va,g=m,c=6,n=s,f=part
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
pos=i
गर्जतः गर्ज् pos=va,g=m,c=6,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
तुमुलो तुमुल pos=a,g=m,c=1,n=s
नादः नाद pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
प्राणि प्राणिन् pos=n,comp=y
भयंकरः भयंकर pos=a,g=m,c=1,n=s