Original

तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम् ।तद्राजा धर्मतश्चक्रे राज्यपालनकीर्तिमान् ॥ ५८ ॥

Segmented

तस्मिन् काले तु यद् युक्तम् धर्म-काम-अर्थ-संहितम् तद् राजा धर्मतः चक्रे राज्य-पालन-कीर्तिमत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
यद् यद् pos=n,g=n,c=1,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संहितम् संधा pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
राज्य राज्य pos=n,comp=y
पालन पालन pos=n,comp=y
कीर्तिमत् कीर्तिमत् pos=a,g=m,c=1,n=s