Original

संवर्धितौजसो भूयः कर्मणा तेन भारत ।द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन् ॥ ५७ ॥

Segmented

संवर्धय्-ओजसः भूयः कर्मणा तेन भारत द्रौपद्याः पाण्डवा राजन् पराम् प्रीतिम् अवर्धयन्

Analysis

Word Lemma Parse
संवर्धय् संवर्धय् pos=va,comp=y,f=part
ओजसः ओजस् pos=n,g=m,c=1,n=p
भूयः भूयस् pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पराम् पर pos=n,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
अवर्धयन् वर्धय् pos=v,p=3,n=p,l=lan