Original

ततो गते भगवति कृष्णे देवकिनन्दने ।जयं लब्ध्वा सुविपुलं राज्ञामभयदास्तदा ॥ ५६ ॥

Segmented

ततो गते भगवति कृष्णे देवकी-नन्दने जयम् लब्ध्वा सु विपुलम् राज्ञाम् अभय-दाः तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
भगवति भगवत् pos=a,g=m,c=7,n=s
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
देवकी देवकी pos=n,comp=y
नन्दने नन्दन pos=n,g=m,c=7,n=s
जयम् जय pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
सु सु pos=i
विपुलम् विपुल pos=a,g=m,c=2,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
अभय अभय pos=n,comp=y
दाः pos=a,g=m,c=1,n=p
तदा तदा pos=i