Original

ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ ।प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम् ॥ ५५ ॥

Segmented

ततो युधिष्ठिर-मुखाः पाण्डवा भरत-ऋषभ प्रदक्षिणम् अकुर्वन्त कृष्णम् अक्लिष्ट-कारिणम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिर युधिष्ठिर pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s