Original

तेनैव रथमुख्येन तरुणादित्यवर्चसा ।धर्मराजविसृष्टेन दिव्येनानादयन्दिशः ॥ ५४ ॥

Segmented

तेन एव रथ-मुख्येन तरुण-आदित्य-वर्चसा धर्मराज-विसृष्टेन दिव्येन अनादयन् दिशः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
रथ रथ pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s
धर्मराज धर्मराज pos=n,comp=y
विसृष्टेन विसृज् pos=va,g=m,c=3,n=s,f=part
दिव्येन दिव्य pos=a,g=m,c=3,n=s
अनादयन् नादय् pos=v,p=3,n=p,l=lan
दिशः दिश् pos=n,g=f,c=1,n=p