Original

युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः ।जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः ॥ ५० ॥

Segmented

युधिष्ठिर-अभ्यनुज्ञाताः ते नृपा हृष्ट-मानसाः जग्मुः स्व-देशान् त्वरिताः यानैः उच्चावचैः ततस्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,comp=y
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
नृपा नृप pos=n,g=m,c=1,n=p
हृष्ट हृष् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
स्व स्व pos=a,comp=y
देशान् देश pos=n,g=m,c=2,n=p
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
यानैः यान pos=n,g=n,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=n,c=3,n=p
ततस् ततस् pos=i