Original

एवमुक्तस्तदा भीमो जरासंधमरिंदमः ।उत्क्षिप्य भ्रामयद्राजन्बलवन्तं महाबलः ॥ ५ ॥

Segmented

एवम् उक्तवान् तदा भीमो जरासंधम् अरिंदमः उत्क्षिप्य भ्रामयद् राजन् बलवन्तम् महा-बलः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
भीमो भीम pos=n,g=m,c=1,n=s
जरासंधम् जरासंध pos=n,g=m,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
उत्क्षिप्य उत्क्षिप् pos=vi
भ्रामयद् भ्रामय् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s