Original

दिष्ट्या कुशलिनौ चेमौ भीमसेनधनंजयौ ।पुनः स्वनगरं प्राप्तावक्षताविति भारत ॥ ४६ ॥

Segmented

दिष्ट्या कुशलिनौ च इमौ भीमसेन-धनंजयौ पुनः स्व-नगरम् प्राप्तौ अक्षतौ इति भारत

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
कुशलिनौ कुशलिन् pos=a,g=m,c=1,n=d
pos=i
इमौ इदम् pos=n,g=m,c=1,n=d
भीमसेन भीमसेन pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d
पुनः पुनर् pos=i
स्व स्व pos=a,comp=y
नगरम् नगर pos=n,g=n,c=2,n=s
प्राप्तौ प्राप् pos=va,g=m,c=1,n=d,f=part
अक्षतौ अक्षत pos=a,g=m,c=1,n=d
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s