Original

इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः ।समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत ॥ ४४ ॥

Segmented

इन्द्रप्रस्थम् उपागम्य पाण्डवाभ्याम् सह अच्युतः समेत्य धर्मराजानम् प्रीयमाणो ऽभ्यभाषत

Analysis

Word Lemma Parse
इन्द्रप्रस्थम् इन्द्रप्रस्थ pos=n,g=n,c=2,n=s
उपागम्य उपागम् pos=vi
पाण्डवाभ्याम् पाण्डव pos=n,g=m,c=3,n=d
सह सह pos=i
अच्युतः अच्युत pos=n,g=m,c=1,n=s
समेत्य समे pos=vi
धर्मराजानम् धर्मराजन् pos=n,g=m,c=2,n=s
प्रीयमाणो प्री pos=va,g=m,c=1,n=s,f=part
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan