Original

गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः ।विवेश राजा मतिमान्पुनर्बार्हद्रथं पुरम् ॥ ४२ ॥

Segmented

गत्वा एक-त्वम् च कृष्णेन पार्थाभ्याम् च एव सत्कृतः विवेश राजा मतिमान् पुनः बार्हद्रथम् पुरम्

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
एक एक pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
पार्थाभ्याम् पार्थ pos=n,g=m,c=3,n=d
pos=i
एव एव pos=i
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
विवेश विश् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
बार्हद्रथम् बार्हद्रथ pos=a,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s