Original

भयार्ताय ततस्तस्मै कृष्णो दत्त्वाभयं तदा ।अभ्यषिञ्चत तत्रैव जरासंधात्मजं तदा ॥ ४१ ॥

Segmented

भय-आर्ताय ततस् तस्मै कृष्णो दत्त्वा अभयम् तदा अभ्यषिञ्चत तत्र एव जरासंध-आत्मजम् तदा

Analysis

Word Lemma Parse
भय भय pos=n,comp=y
आर्ताय आर्त pos=a,g=m,c=4,n=s
ततस् ततस् pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
अभयम् अभय pos=n,g=n,c=2,n=s
तदा तदा pos=i
अभ्यषिञ्चत अभिषिच् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
एव एव pos=i
जरासंध जरासंध pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
तदा तदा pos=i