Original

स नीचैः प्रश्रितो भूत्वा बहुरत्नपुरोगमः ।सहदेवो नृणां देवं वासुदेवमुपस्थितः ॥ ४० ॥

Segmented

स नीचैः प्रश्रितो भूत्वा बहु-रत्न-पुरोगमः सहदेवो नृणाम् देवम् वासुदेवम् उपस्थितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नीचैः नीचैस् pos=i
प्रश्रितो प्रश्रित pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
बहु बहु pos=a,comp=y
रत्न रत्न pos=n,comp=y
पुरोगमः पुरोगम pos=a,g=m,c=1,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
देवम् देव pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part