Original

यत्ते दैवं परं सत्त्वं यच्च ते मातरिश्वनः ।बलं भीम जरासंधे दर्शयाशु तदद्य नः ॥ ४ ॥

Segmented

यत् ते दैवम् परम् सत्त्वम् यत् च ते मातरिश्वनः बलम् भीम जरासंधे दर्शय आशु तद् अद्य नः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दैवम् दैव pos=a,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मातरिश्वनः मातरिश्वन् pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
भीम भीम pos=n,g=m,c=8,n=s
जरासंधे जरासंध pos=n,g=m,c=7,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
आशु आशु pos=i
तद् तद् pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
नः मद् pos=n,g=,c=6,n=p