Original

रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः ।कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया ॥ ३८ ॥

Segmented

रत्न-भाजम् च दाशार्हम् चक्रुः ते पृथिवीश्वराः कृच्छ्रात् जग्राह गोविन्दः तेषाम् तत् अनुकम्पया

Analysis

Word Lemma Parse
रत्न रत्न pos=n,comp=y
भाजम् भाज् pos=a,g=m,c=2,n=s
pos=i
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
पृथिवीश्वराः पृथिवीश्वर pos=n,g=m,c=1,n=p
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
अनुकम्पया अनुकम्पा pos=n,g=f,c=3,n=s