Original

ततः प्रतीतमनसस्ते नृपा भरतर्षभ ।तथेत्येवाब्रुवन्सर्वे प्रतिजज्ञुश्च तां गिरम् ॥ ३७ ॥

Segmented

ततः प्रतीत-मनसः ते नृपा भरत-ऋषभ तथा इति एव ब्रुवन् सर्वे प्रतिजज्ञुः च ताम् गिरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रतीत प्रती pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नृपा नृप pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तथा तथा pos=i
इति इति pos=i
एव एव pos=i
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रतिजज्ञुः प्रतिज्ञा pos=v,p=3,n=p,l=lit
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s