Original

तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः ।सर्वैर्भवद्भिर्यज्ञार्थे साहाय्यं दीयतामिति ॥ ३६ ॥

Segmented

तस्य धर्म-प्रवृत्तस्य पार्थिव-त्वम् चिकीर्षतः सर्वैः भवद्भिः यज्ञ-अर्थे साहाय्यम् दीयताम् इति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
प्रवृत्तस्य प्रवृत् pos=va,g=m,c=6,n=s,f=part
पार्थिव पार्थिव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
चिकीर्षतः चिकीर्ष् pos=va,g=m,c=6,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
भवद्भिः भवत् pos=a,g=m,c=3,n=p
यज्ञ यज्ञ pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
साहाय्यम् साहाय्य pos=n,g=n,c=1,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
इति इति pos=i