Original

किं कुर्मः पुरुषव्याघ्र ब्रवीहि पुरुषर्षभ ।कृतमित्येव तज्ज्ञेयं नृपैर्यद्यपि दुष्करम् ॥ ३४ ॥

Segmented

किम् कुर्मः पुरुष-व्याघ्र ब्रवीहि पुरुष-ऋषभ कृतम् इति एव तत् ज्ञेयम् नृपैः यदि अपि दुष्करम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
कुर्मः कृ pos=v,p=1,n=p,l=lat
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
नृपैः नृप pos=n,g=m,c=3,n=p
यदि यदि pos=i
अपि अपि pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s