Original

जरासंधह्रदे घोरे दुःखपङ्के निमज्जताम् ।राज्ञां समभ्युद्धरणं यदिदं कृतमद्य ते ॥ ३२ ॥

Segmented

जरासंध-ह्रदे घोरे दुःख-पङ्के निमज्जताम् राज्ञाम् समभ्युद्धरणम् यद् इदम् कृतम् अद्य ते

Analysis

Word Lemma Parse
जरासंध जरासंध pos=n,comp=y
ह्रदे ह्रद pos=n,g=m,c=7,n=s
घोरे घोर pos=a,g=m,c=7,n=s
दुःख दुःख pos=n,comp=y
पङ्के पङ्क pos=n,g=m,c=7,n=s
निमज्जताम् निमज्ज् pos=va,g=m,c=6,n=p,f=part
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
समभ्युद्धरणम् समभ्युद्धरण pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s