Original

तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा ।ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा ॥ २९ ॥

Segmented

तत्र एनम् नागराः सर्वे सत्कारेण अभ्ययुस् तदा ब्राह्मण-प्रमुखाः राजन् विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
नागराः नागर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सत्कारेण सत्कार pos=n,g=m,c=3,n=s
अभ्ययुस् अभिया pos=v,p=3,n=p,l=lan
तदा तदा pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s