Original

स निर्ययौ महाबाहुः पुण्डरीकेक्षणस्ततः ।गिरिव्रजाद्बहिस्तस्थौ समे देशे महायशाः ॥ २८ ॥

Segmented

स निर्ययौ महा-बाहुः पुण्डरीकेक्षणः ततस् गिरिव्रजाद् बहिस् तस्थौ समे देशे महा-यशाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पुण्डरीकेक्षणः पुण्डरीकेक्षण pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
गिरिव्रजाद् गिरिव्रज pos=n,g=m,c=5,n=s
बहिस् बहिस् pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
समे सम pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s