Original

यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः ।बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथं नृपम् ॥ २७ ॥

Segmented

यम् लेभे वासवाद् राजा वसुः तस्मात् बृहद्रथः बृहद्रथात् क्रमेण एव प्राप्तो बार्हद्रथम् नृपम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
वासवाद् वासव pos=n,g=m,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वसुः वसु pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
बृहद्रथः बृहद्रथ pos=n,g=m,c=1,n=s
बृहद्रथात् बृहद्रथ pos=n,g=m,c=5,n=s
क्रमेण क्रमेण pos=i
एव एव pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
बार्हद्रथम् बार्हद्रथ pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s