Original

तमास्थाय रथं दिव्यं पर्जन्यसमनिस्वनम् ।निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः ॥ २६ ॥

Segmented

तम् आस्थाय रथम् दिव्यम् पर्जन्य-सम-निस्वनम् निर्ययौ पुरुष-व्याघ्रः पाण्डवाभ्याम् सह अच्युतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
पर्जन्य पर्जन्य pos=n,comp=y
सम सम pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
पाण्डवाभ्याम् पाण्डव pos=n,g=m,c=3,n=d
सह सह pos=i
अच्युतः अच्युत pos=n,g=m,c=1,n=s