Original

दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ ।आदित्य इव मध्याह्ने सहस्रकिरणावृतः ॥ २४ ॥

Segmented

दुर्निरीक्ष्यो हि भूतानाम् तेजसा अभ्यधिकम् बभौ आदित्य इव मध्याह्ने सहस्र-किरण-आवृतः

Analysis

Word Lemma Parse
दुर्निरीक्ष्यो दुर्निरीक्ष्य pos=a,g=m,c=1,n=s
हि हि pos=i
भूतानाम् भूत pos=n,g=m,c=6,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
अभ्यधिकम् अभ्यधिक pos=a,g=n,c=2,n=s
बभौ भा pos=v,p=3,n=s,l=lit
आदित्य आदित्य pos=n,g=m,c=1,n=s
इव इव pos=i
मध्याह्ने मध्याह्न pos=n,g=m,c=7,n=s
सहस्र सहस्र pos=n,comp=y
किरण किरण pos=n,comp=y
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part