Original

व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः ।तस्थौ रथवरे तस्मिन्गरुत्मान्पन्नगाशनः ॥ २३ ॥

Segmented

व्यात्त-आस्येभिः महा-नादैः सह भूतैः ध्वज-आलयैः तस्थौ रथ-वरे तस्मिन् गरुत्मान् पन्नगाशनः

Analysis

Word Lemma Parse
व्यात्त व्यादा pos=va,comp=y,f=part
आस्येभिः आस्य pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
नादैः नाद pos=n,g=m,c=3,n=p
सह सह pos=i
भूतैः भूत pos=n,g=m,c=3,n=p
ध्वज ध्वज pos=n,comp=y
आलयैः आलय pos=n,g=m,c=3,n=p
तस्थौ स्था pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
वरे वर pos=a,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
गरुत्मान् गरुत्मन्त् pos=n,g=m,c=1,n=s
पन्नगाशनः पन्नगाशन pos=n,g=m,c=1,n=s