Original

चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात् ।क्षणे तस्मिन्स तेनासीच्चैत्ययूप इवोच्छ्रितः ॥ २२ ॥

Segmented

चिन्तयामास कृष्णो ऽथ गरुत्मन्तम् स च अभ्ययात् क्षणे तस्मिन् स तेन आसीत् चैत्य-यूपः इव उच्छ्रितः

Analysis

Word Lemma Parse
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गरुत्मन्तम् गरुत्मन्त् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
क्षणे क्षण pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
चैत्य चैत्य pos=n,comp=y
यूपः यूप pos=n,g=m,c=1,n=s
इव इव pos=i
उच्छ्रितः उच्छ्रि pos=va,g=m,c=1,n=s,f=part