Original

असङ्गी देवविहितस्तस्मिन्रथवरे ध्वजः ।योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः ॥ २१ ॥

Segmented

असङ्गी देव-विहितः तस्मिन् रथ-वरे ध्वजः योजनाद् ददृशे श्रीमान् इन्द्रायुध-सम-प्रभः

Analysis

Word Lemma Parse
असङ्गी असङ्गिन् pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
विहितः विधा pos=va,g=m,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
वरे वर pos=a,g=m,c=7,n=s
ध्वजः ध्वज pos=n,g=m,c=1,n=s
योजनाद् योजन pos=n,g=n,c=5,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
इन्द्रायुध इन्द्रायुध pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s