Original

हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे ।अधिष्ठितः स शुशुभे कृष्णेनातीव भारत ॥ २० ॥

Segmented

हयैः दिव्यैः समायुक्तो रथो वायु-समः जवे अधिष्ठितः स शुशुभे कृष्णेन अतीव भारत

Analysis

Word Lemma Parse
हयैः हय pos=n,g=m,c=3,n=p
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
समायुक्तो समायुज् pos=va,g=m,c=1,n=s,f=part
रथो रथ pos=n,g=m,c=1,n=s
वायु वायु pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
जवे जव pos=n,g=m,c=7,n=s
अधिष्ठितः अधिष्ठा pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
अतीव अतीव pos=i
भारत भारत pos=n,g=m,c=8,n=s