Original

येन शक्रो दानवानां जघान नवतीर्नव ।तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः ॥ १८ ॥

Segmented

येन शक्रो दानवानाम् जघान नवतीः नव तम् प्राप्य समहृष्यन्त रथम् ते पुरुष-ऋषभाः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
दानवानाम् दानव pos=n,g=m,c=6,n=p
जघान हन् pos=v,p=3,n=s,l=lit
नवतीः नवति pos=n,g=f,c=2,n=p
नव नवन् pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
समहृष्यन्त संहृष् pos=v,p=3,n=p,l=lan
रथम् रथ pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p