Original

शक्रविष्णू हि संग्रामे चेरतुस्तारकामये ।रथेन तेन तं कृष्ण उपारुह्य ययौ तदा ॥ १६ ॥

Segmented

शक्र-विष्णू हि संग्रामे चेरतुः तारका-मये रथेन तेन तम् कृष्ण उपारुह्य ययौ तदा

Analysis

Word Lemma Parse
शक्र शक्र pos=n,comp=y
विष्णू विष्णु pos=n,g=m,c=1,n=d
हि हि pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
चेरतुः चर् pos=v,p=3,n=d,l=lit
तारका तारका pos=n,comp=y
मये मय pos=a,g=m,c=7,n=s
रथेन रथ pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=1,n=s
उपारुह्य उपारुह् pos=vi
ययौ या pos=v,p=3,n=s,l=lit
तदा तदा pos=i