Original

यः स सोदर्यवान्नाम द्वियोधः कृष्णसारथिः ।अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः ॥ १४ ॥

Segmented

यः स सोदर्यवत् नाम द्वियोधः कृष्ण-सारथिः अभ्यास-घाती संदृश्यो दुर्जयः सर्व-राजभिः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सोदर्यवत् सोदर्यवत् pos=a,g=m,c=1,n=s
नाम नाम pos=i
द्वियोधः द्वियोध pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
अभ्यास अभ्यास pos=n,comp=y
घाती घातिन् pos=a,g=m,c=1,n=s
संदृश्यो संदृश् pos=va,g=m,c=1,n=s,f=krtya
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
राजभिः राजन् pos=n,g=m,c=3,n=p