Original

अक्षतः शस्त्रसंपन्नो जितारिः सह राजभिः ।रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात् ॥ १३ ॥

Segmented

अक्षतः शस्त्र-सम्पन्नः जित-अरिः सह राजभिः रथम् आस्थाय तम् दिव्यम् निर्जगाम गिरिव्रजात्

Analysis

Word Lemma Parse
अक्षतः अक्षत pos=a,g=m,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
अरिः अरि pos=n,g=m,c=1,n=s
सह सह pos=i
राजभिः राजन् pos=n,g=m,c=3,n=p
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
तम् तद् pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
गिरिव्रजात् गिरिव्रज pos=n,g=m,c=5,n=s