Original

ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः ।राजानश्चक्रुरासाद्य मोक्षिता महतो भयात् ॥ १२ ॥

Segmented

ते वै रत्न-भुजम् कृष्णम् रत्न-अर्हम् पृथिवी-ईश्वराः राजानः चक्रुः आसाद्य मोक्षिता महतो भयात्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
रत्न रत्न pos=n,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
रत्न रत्न pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
पृथिवी पृथिवी pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
आसाद्य आसादय् pos=vi
मोक्षिता मोक्षय् pos=va,g=m,c=1,n=p,f=part
महतो महत् pos=a,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s