Original

जरासंधरथं कृष्णो योजयित्वा पताकिनम् ।आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान् ॥ ११ ॥

Segmented

जरासंध-रथम् कृष्णो योजयित्वा पताकिनम् आरोप्य भ्रातरौ च एव मोक्षयामास बान्धवान्

Analysis

Word Lemma Parse
जरासंध जरासंध pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
योजयित्वा योजय् pos=vi
पताकिनम् पताकिन् pos=a,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
pos=i
एव एव pos=i
मोक्षयामास मोक्षय् pos=v,p=3,n=s,l=lit
बान्धवान् बान्धव pos=n,g=m,c=2,n=p