Original

ततो राजकुलद्वारि प्रसुप्तमिव तं नृपम् ।रात्रौ परासुमुत्सृज्य निश्चक्रमुररिंदमाः ॥ १० ॥

Segmented

ततो राज-कुल-द्वारि प्रसुप्तम् इव तम् नृपम् रात्रौ परासुम् उत्सृज्य निश्चक्रमुः अरिंदमाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
राज राजन् pos=n,comp=y
कुल कुल pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
प्रसुप्तम् प्रस्वप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
परासुम् परासु pos=a,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
निश्चक्रमुः निष्क्रम् pos=v,p=3,n=p,l=lit
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p