Original

अस्मांस्तदेनो गच्छेत त्वया बार्हद्रथे कृतम् ।वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः ॥ ९ ॥

Segmented

अस्मान् तत् एनो गच्छेत त्वया बार्हद्रथे कृतम् वयम् हि शक्ता धर्मस्य रक्षणे धर्म-चारिणः

Analysis

Word Lemma Parse
अस्मान् मद् pos=n,g=m,c=2,n=p
तत् तद् pos=n,g=n,c=1,n=s
एनो एनस् pos=n,g=n,c=1,n=s
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
त्वया त्वद् pos=n,g=,c=3,n=s
बार्हद्रथे बार्हद्रथ pos=n,g=m,c=7,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
शक्ता शक् pos=va,g=m,c=1,n=p,f=part
धर्मस्य धर्म pos=n,g=m,c=6,n=s
रक्षणे रक्षण pos=n,g=n,c=7,n=s
धर्म धर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p