Original

राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम ।तद्राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि ॥ ८ ॥

Segmented

राजा राज्ञः कथम् साधून् हिंस्यात् नृपति-सत्तम तद् राज्ञः संनिगृह्य त्वम् रुद्राय उपजिहीर्षसि

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=2,n=p
कथम् कथम् pos=i
साधून् साधु pos=a,g=m,c=2,n=p
हिंस्यात् हिंस् pos=v,p=3,n=s,l=vidhilin
नृपति नृपति pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=2,n=p
संनिगृह्य संनिग्रह् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
रुद्राय रुद्र pos=n,g=m,c=4,n=s
उपजिहीर्षसि उपजिहीर्ष् pos=v,p=2,n=s,l=lat