Original

त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः ।तदागः क्रूरमुत्पाद्य मन्यसे किं त्वनागसम् ॥ ७ ॥

Segmented

त्वया च उपहृताः राजन् क्षत्रिया लोक-वासिनः तद् आगः क्रूरम् उत्पाद्य मन्यसे किम् तु अनागसम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
उपहृताः उपहृ pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
लोक लोक pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
आगः आगस् pos=n,g=n,c=2,n=s
क्रूरम् क्रूर pos=a,g=n,c=2,n=s
उत्पाद्य उत्पादय् pos=vi
मन्यसे मन् pos=v,p=2,n=s,l=lat
किम् किम् pos=i
तु तु pos=i
अनागसम् अनागस् pos=a,g=m,c=2,n=s