Original

वासुदेव उवाच ।कुलकार्यं महाराज कश्चिदेकः कुलोद्वहः ।वहते तन्नियोगाद्वै वयमभ्युत्थितास्त्रयः ॥ ६ ॥

Segmented

वासुदेव उवाच कुल-कार्यम् महा-राज कश्चिद् एकः कुल-उद्वहः वहते तद्-नियोगात् वै वयम् अभ्युत्थिताः त्रयः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुल कुल pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s
वहते वह् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,comp=y
नियोगात् नियोग pos=n,g=m,c=5,n=s
वै वै pos=i
वयम् मद् pos=n,g=,c=1,n=p
अभ्युत्थिताः अभ्युत्था pos=va,g=m,c=1,n=p,f=part
त्रयः त्रि pos=n,g=m,c=1,n=p