Original

त्रैलोक्ये क्षत्रधर्माद्धि श्रेयांसं साधुचारिणाम् ।अनागसं प्रजानानाः प्रमादादिव जल्पथ ॥ ५ ॥

Segmented

त्रैलोक्ये क्षत्र-धर्मतः हि श्रेयांसम् साधु-चारिणाम् अनागसम् प्रजानानाः प्रमादाद् इव जल्पथ

Analysis

Word Lemma Parse
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s
हि हि pos=i
श्रेयांसम् श्रेयस् pos=a,g=m,c=2,n=s
साधु साधु pos=a,comp=y
चारिणाम् चारिन् pos=a,g=m,c=6,n=p
अनागसम् अनागस् pos=a,g=m,c=2,n=s
प्रजानानाः प्रज्ञा pos=va,g=m,c=1,n=p,f=part
प्रमादाद् प्रमाद pos=n,g=m,c=5,n=s
इव इव pos=i
जल्पथ जल्प् pos=v,p=2,n=p,l=lat