Original

तं तु राजन्विभुः शौरी राजानं बलिनां वरम् ।स्मृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम् ॥ ३२ ॥

Segmented

तम् तु राजन् विभुः शौरी राजानम् बलिनाम् वरम् स्मृत्वा पुरुष-शार्दूल शार्दूल-सम-विक्रमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विभुः विभु pos=a,g=m,c=1,n=s
शौरी शौरि pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
स्मृत्वा स्मृ pos=vi
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
शार्दूल शार्दूल pos=n,comp=y
सम सम pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s