Original

वैशंपायन उवाच ।एवमुक्त्वा जरासंधः सहदेवाभिषेचनम् ।आज्ञापयत्तदा राजा युयुत्सुर्भीमकर्मभिः ॥ २९ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा जरासंधः सहदेव-अभिषेचनम् आज्ञापयत् तदा राजा युयुत्सुः भीम-कर्मभिः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
जरासंधः जरासंध pos=n,g=m,c=1,n=s
सहदेव सहदेव pos=n,comp=y
अभिषेचनम् अभिषेचन pos=n,g=n,c=2,n=s
आज्ञापयत् आज्ञापय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युयुत्सुः युयुत्सु pos=a,g=m,c=1,n=s
भीम भीम pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p