Original

सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः ।द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत्पृथगेव वा ॥ २८ ॥

Segmented

सैन्यम् सैन्येन व्यूढेन एक एकेन वा पुनः द्वाभ्याम् त्रिभिः वा योत्स्ये ऽहम् युगपत् पृथग् एव वा

Analysis

Word Lemma Parse
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
सैन्येन सैन्य pos=n,g=n,c=3,n=s
व्यूढेन व्यूह् pos=va,g=n,c=3,n=s,f=part
एक एक pos=n,g=m,c=1,n=s
एकेन एक pos=n,g=m,c=3,n=s
वा वा pos=i
पुनः पुनर् pos=i
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
त्रिभिः त्रि pos=n,g=m,c=3,n=p
वा वा pos=i
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
युगपत् युगपद् pos=i
पृथग् पृथक् pos=i
एव एव pos=i
वा वा pos=i