Original

क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम् ।विक्रम्य वशमानीय कामतो यत्समाचरेत् ॥ २६ ॥

Segmented

क्षत्रियस्य एतत् एव आहुः धर्म्यम् कृष्ण उपजीवनम् विक्रम्य वशम् आनीय कामतो यत् समाचरेत्

Analysis

Word Lemma Parse
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
उपजीवनम् उपजीवन pos=n,g=n,c=2,n=s
विक्रम्य विक्रम् pos=vi
वशम् वश pos=n,g=m,c=2,n=s
आनीय आनी pos=vi
कामतो काम pos=n,g=m,c=5,n=s
यत् यद् pos=n,g=n,c=2,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin